A 972-10 Bhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/10
Title: Bhaktitaraṅgiṇī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 972-10 Inventory No.:

Title Bhaktitaraṅgiṇī

Author Premanidhi Panta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Folios 6

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation bhaktitaraṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. /

Manuscript Features

Excerpts

Beginning

śrīrājarājeśvarāya namaḥ

atha vākyānāṃ visaṃvādinām api darśanāt katham etat taṃtrasya prāmāṇyaṃ. atra vedatvāprasiddheḥ svataḥ (2) prāmāṇyāsaṃbhavād iti ced asti tarhy asyānyasmṛtīnām iva vedamūlakatayaiva prāmāṇyaṃ. nanu smṛtīnām api na sarvāsāṃ prāmāṇyaṃ (3) sarvaveṣṭanasmṛter athātvāt. nāpy aprāmāṇyaṃ. aṣṭakādismṛteḥ prāmāṇyābhyupagamāt. (fol. 1v1–3)

End

yad vā yasya yo yaḥ surāpānādimārgo na niṣiddhas ta(5)cchūdraviṣayam eva tat tat taṃtraṃ teṣv eva varttate na hi saṃdhyām upāsītetyādiśrutir api sarvatra pravarttate śūdrādyaiḥ pati(6)tadvijādyaiś cānācaraṇāt pramāṇaṃ tu punaḥ sarvāśrati (!) sarvo pi bhāgo bhavaty eveti saṃkṣepaḥ (fol. 6r4–6)

Colophon

yasyodyotamatī (!) (7) satī guṇavatī mātāpito (!) māpatir

nāma premanidhīti paṃtakulabhūḥ kūrmmācalo janmabhūḥ

†tajje† bhaktita(8)raṃgiṇīti kathite graṃthe mahāsuṃdare

pūvo (!) py artha sudhāpravāhamilito⟪r⟫ pūrvastaraṃgo gataḥ 1 || ❁ || (fol. 6r6–8)

Microfilm Details

Reel No. A 972/10

Date of Filming 24-12-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 02-03-2007

Bibliography