A 972-10 Bhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 972/10
Title: Bhaktitaraṅgiṇī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 972-10 Inventory No.:
Title Bhaktitaraṅgiṇī
Author Premanidhi Panta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 11.0 cm
Folios 6
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation bhaktitaraṃ. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. /
Manuscript Features
Excerpts
Beginning
śrīrājarājeśvarāya namaḥ
atha vākyānāṃ visaṃvādinām api darśanāt katham etat taṃtrasya prāmāṇyaṃ. atra vedatvāprasiddheḥ svataḥ (2) prāmāṇyāsaṃbhavād iti ced asti tarhy asyānyasmṛtīnām iva vedamūlakatayaiva prāmāṇyaṃ. nanu smṛtīnām api na sarvāsāṃ prāmāṇyaṃ (3) sarvaveṣṭanasmṛter athātvāt. nāpy aprāmāṇyaṃ. aṣṭakādismṛteḥ prāmāṇyābhyupagamāt. (fol. 1v1–3)
End
yad vā yasya yo yaḥ surāpānādimārgo na niṣiddhas ta(5)cchūdraviṣayam eva tat tat taṃtraṃ teṣv eva varttate na hi saṃdhyām upāsītetyādiśrutir api sarvatra pravarttate śūdrādyaiḥ pati(6)tadvijādyaiś cānācaraṇāt pramāṇaṃ tu punaḥ sarvāśrati (!) sarvo pi bhāgo bhavaty eveti saṃkṣepaḥ (fol. 6r4–6)
Colophon
yasyodyotamatī (!) (7) satī guṇavatī mātāpito (!) māpatir
nāma premanidhīti paṃtakulabhūḥ kūrmmācalo janmabhūḥ
†tajje† bhaktita(8)raṃgiṇīti kathite graṃthe mahāsuṃdare
pūvo (!) py artha sudhāpravāhamilito⟪r⟫ pūrvastaraṃgo gataḥ 1 || ❁ || (fol. 6r6–8)
Microfilm Details
Reel No. A 972/10
Date of Filming 24-12-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by
Date 02-03-2007
Bibliography